Rig Veda

Progress:29.1%

यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ । अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥ यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ । अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥

sanskrit

The sacrificer, to partake of whose oblations you approach, leaders of rites, enjoys, agitators of all things, the felicity you bestow, together with abundant viands, and the gift of strength.

english translation

yasya॑ vA yU॒yaM prati॑ vA॒jino॑ nara॒ A ha॒vyA vI॒taye॑ ga॒tha | a॒bhi Sa dyu॒mnairu॒ta vAja॑sAtibhiH su॒mnA vo॑ dhUtayo nazat || yasya vA yUyaM prati vAjino nara A havyA vItaye gatha | abhi Sa dyumnairuta vAjasAtibhiH sumnA vo dhUtayo nazat ||

hk transliteration

यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वश॒न्त्यसु॑रस्य वे॒धस॑: । युवा॑न॒स्तथेद॑सत् ॥ यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः । युवानस्तथेदसत् ॥

sanskrit

May this (our praise) take effect, so that the ever-youthful sons of Rudra, creators of the cloud,(coming) from heaven, may be pleased with us.

english translation

yathA॑ ru॒drasya॑ sU॒navo॑ di॒vo vaza॒ntyasu॑rasya ve॒dhasa॑: | yuvA॑na॒statheda॑sat || yathA rudrasya sUnavo divo vazantyasurasya vedhasaH | yuvAnastathedasat ||

hk transliteration

ये चार्ह॑न्ति म॒रुत॑: सु॒दान॑व॒: स्मन्मी॒ळ्हुष॒श्चर॑न्ति॒ ये । अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वम् ॥ ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये । अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥

sanskrit

Youthful (Maruts), approaching us with benevolent hearts, grant prosperity to those liberal men whoworship you, who zealously propitiate you, the showerers of rain, with oblations.

english translation

ye cArha॑nti ma॒ruta॑: su॒dAna॑va॒: smanmI॒LhuSa॒zcara॑nti॒ ye | ata॑zci॒dA na॒ upa॒ vasya॑sA hR॒dA yuvA॑na॒ A va॑vRdhvam || ye cArhanti marutaH sudAnavaH smanmILhuSazcaranti ye | atazcidA na upa vasyasA hRdA yuvAna A vavRdhvam ||

hk transliteration

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्ण॑: पाव॒काँ अ॒भि सो॑भरे गि॒रा । गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥ यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा । गाय गा इव चर्कृषत् ॥

sanskrit

Praise, Sobhari, (and attract here) by a new song the youthful purifying showerers, as (a plughman)repeatedly drags his oxen.

english translation

yUna॑ U॒ Su navi॑SThayA॒ vRSNa॑: pAva॒kA~ a॒bhi so॑bhare gi॒rA | gAya॒ gA i॑va॒ carkR॑Sat || yUna U Su naviSThayA vRSNaH pAvakA~ abhi sobhare girA | gAya gA iva carkRSat ||

hk transliteration

सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु । वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ॥ साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु । वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥

sanskrit

Propitiate wiḥ praise he Maruts, the senders of rain, the givers of plural asure, the liberal bestowers offood; who are ever victorious in combats, and like a boxer who has been challenged over his challengers.

english translation

sA॒hA ye santi॑ muSTi॒heva॒ havyo॒ vizvA॑su pR॒tsu hotR॑Su | vRSNa॑zca॒ndrAnna su॒zrava॑stamAngi॒rA vanda॑sva ma॒ruto॒ aha॑ || sAhA ye santi muSTiheva havyo vizvAsu pRtsu hotRSu | vRSNazcandrAnna suzravastamAngirA vandasva maruto aha ||

hk transliteration