Rig Veda

Progress:25.7%

आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे । द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥ आ शर्म पर्वतानामोतापां वृणीमहे । द्यावाक्षामारे अस्मद्रपस्कृतम् ॥

sanskrit

We solicit the happiness of the mountains and of the waters; heaven and earth, remove sin far from us.

english translation

A zarma॒ parva॑tAnA॒motApAM vR॑NImahe | dyAvA॑kSAmA॒re a॒smadrapa॑skRtam || A zarma parvatAnAmotApAM vRNImahe | dyAvAkSAmAre asmadrapaskRtam ||

hk transliteration

ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः । अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥ ते नो भद्रेण शर्मणा युष्माकं नावा वसवः । अति विश्वानि दुरिता पिपर्तन ॥

sanskrit

Convey us, Vasus, in your vessel, with auspicious felicity, beyond all calamities.

english translation

te no॑ bha॒dreNa॒ zarma॑NA yu॒SmAkaM॑ nA॒vA va॑savaH | ati॒ vizvA॑ni duri॒tA pi॑partana || te no bhadreNa zarmaNA yuSmAkaM nAvA vasavaH | ati vizvAni duritA pipartana ||

hk transliteration

तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ । आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥ तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे । आदित्यासः सुमहसः कृणोतन ॥

sanskrit

Radiant Ādityas grant to our sons and grandsons to enjoy long life.

english translation

tu॒ce tanA॑ya॒ tatsu no॒ drAghI॑ya॒ Ayu॑rjI॒vase॑ | Adi॑tyAsaH sumahasaH kR॒Nota॑na || tuce tanAya tatsu no drAghIya AyurjIvase | AdityAsaH sumahasaH kRNotana ||

hk transliteration

य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ । यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥ यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत । युष्मे इद्वो अपि ष्मसि सजात्ये ॥

sanskrit

The duly-presented sacrifice is ready for you, Ādityas; grant us, therefore, happiness; may we everabide in near relationship with you.

english translation

ya॒jJo hI॒Lo vo॒ anta॑ra॒ Adi॑tyA॒ asti॑ mR॒Lata॑ | yu॒Sme idvo॒ api॑ Smasi sajA॒tye॑ || yajJo hILo vo antara AdityA asti mRLata | yuSme idvo api Smasi sajAtye ||

hk transliteration

बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ । मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥ बृहद्वरूथं मरुतां देवं त्रातारमश्विना । मित्रमीमहे वरुणं स्वस्तये ॥

sanskrit

We solicit of the divine protector of he Maruts, of the Aśvisn, of Mitra and of Varuṇa, a spaciousdwelling for our welfare.

english translation

bR॒hadvarU॑thaM ma॒rutAM॑ de॒vaM trA॒tAra॑ma॒zvinA॑ | mi॒tramI॑mahe॒ varu॑NaM sva॒staye॑ || bRhadvarUthaM marutAM devaM trAtAramazvinA | mitramImahe varuNaM svastaye ||

hk transliteration