Rig Veda

Progress:22.5%

तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् । इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥ तम्वभि प्र गायत पुरुहूतं पुरुष्टुतम् । इन्द्रं गीर्भिस्तविषमा विवासत ॥

sanskrit

Glorify him the invoked of many, the praised of many; adore the powerful Indra with hymns.

english translation

tamva॒bhi pra gA॑yata puruhU॒taM pu॑ruSTu॒tam | indraM॑ gI॒rbhista॑vi॒SamA vi॑vAsata || tamvabhi pra gAyata puruhUtaM puruSTutam | indraM gIrbhistaviSamA vivAsata ||

hk transliteration

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी । गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥ यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी । गिरीँरज्राँ अपः स्वर्वृषत्वना ॥

sanskrit

The vast strength of whom, powerful in both (regions), has sustained the heaven and earth, and by itsvigour (upheld) the swift clouds and flowing waters.

english translation

yasya॑ dvi॒barha॑so bR॒hatsaho॑ dA॒dhAra॒ roda॑sI | gi॒rI~rajrA~॑ a॒paH sva॑rvRSatva॒nA || yasya dvibarhaso bRhatsaho dAdhAra rodasI | girI~rajrA~ apaH svarvRSatvanA ||

hk transliteration

स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे । इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥ स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे । इन्द्र जैत्रा श्रवस्या च यन्तवे ॥

sanskrit

You, the praised of many, reign; you, single, have slain many enemies, in order to acquire the spoils ofvictory and abundant food.

english translation

sa rA॑jasi puruSTuta~॒ eko॑ vR॒trANi॑ jighnase | indra॒ jaitrA॑ zrava॒syA॑ ca॒ yanta॑ve || sa rAjasi puruSTuta~ eko vRtrANi jighnase | indra jaitrA zravasyA ca yantave ||

hk transliteration

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् । उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥ तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् । उ लोककृत्नुमद्रिवो हरिश्रियम् ॥

sanskrit

We celebrate, thunderer, your exhilaration, the showerer (of benefits), the overcomer (of foes) in battle,the maker of the world, the glorious with your steeds.

english translation

taM te॒ madaM॑ gRNImasi॒ vRSa॑NaM pR॒tsu sA॑sa॒him | u॒ lo॒ka॒kR॒tnuma॑drivo hari॒zriya॑m || taM te madaM gRNImasi vRSaNaM pRtsu sAsahim | u lokakRtnumadrivo harizriyam ||

hk transliteration

येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ । म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥ येन ज्योतींष्यायवे मनवे च विवेदिथ । मन्दानो अस्य बर्हिषो वि राजसि ॥

sanskrit

Whereby you have made the plural nets manifest to Ayu and to Manu, and rule rejoicing over this sacredrite.

english translation

yena॒ jyotIM॑SyA॒yave॒ mana॑ve ca vi॒vedi॑tha | ma॒ndA॒no a॒sya ba॒rhiSo॒ vi rA॑jasi || yena jyotIMSyAyave manave ca viveditha | mandAno asya barhiSo vi rAjasi ||

hk transliteration