Rig Veda

Progress:97.3%

ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णाम् । ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥ ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम् । ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥

sanskrit

It was these who sent the red victory-giving Vasu, the one son of the three (worlds); they, the invincible,the immortal, overlook the abodes of men.

english translation

te hi॑nvire aru॒NaM jenyaM॒ vasvekaM॑ pu॒traM ti॑sRR॒NAm | te dhAmA॑nya॒mRtA॒ martyA॑nA॒mada॑bdhA a॒bhi ca॑kSate || te hinvire aruNaM jenyaM vasvekaM putraM tisRRNAm | te dhAmAnyamRtA martyAnAmadabdhA abhi cakSate ||

hk transliteration

आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ । उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥ आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा । उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥

sanskrit

O associated Nāsatyās, come both of you to my uplifted glorious praises and my rites, come topartake of my offering.

english translation

A me॒ vacAM॒syudya॑tA dyu॒matta॑mAni॒ kartvA॑ | u॒bhA yA॑taM nAsatyA sa॒joSa॑sA॒ prati॑ ha॒vyAni॑ vI॒taye॑ || A me vacAMsyudyatA dyumattamAni kartvA | ubhA yAtaM nAsatyA sajoSasA prati havyAni vItaye ||

hk transliteration

रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू । प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥ रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू । प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना ॥

sanskrit

Deities rich in food, when we solicit your bounty, that (wealth) which demons cannot thwart-- then,helping our praise directed to the east, come, leaders of rites, worshipped by Jamadagni.

english translation

rA॒tiM yadvA॑mara॒kSasaM॒ havA॑mahe yu॒vAbhyAM॑ vAjinIvasU | prAcIM॒ hotrAM॑ prati॒rantA॑vitaM narA gRNA॒nA ja॒mada॑gninA || rAtiM yadvAmarakSasaM havAmahe yuvAbhyAM vAjinIvasU | prAcIM hotrAM pratirantAvitaM narA gRNAnA jamadagninA ||

hk transliteration

आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः । अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥ आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः । अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥

sanskrit

Come, Vāyu, to our heaven-reaching sacrifice with its beautiful hymns of praise, this bright Soma hasbeen kept for you, poured out upon the middle of the straining cloth.

english translation

A no॑ ya॒jJaM di॑vi॒spRzaM॒ vAyo॑ yA॒hi su॒manma॑bhiH | a॒ntaH pa॒vitra॑ u॒pari॑ zrINA॒no॒3॒॑'yaM zu॒kro a॑yAmi te || A no yajJaM divispRzaM vAyo yAhi sumanmabhiH | antaH pavitra upari zrINAno'yaM zukro ayAmi te ||

hk transliteration

वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठै॒: प्रति॑ ह॒व्यानि॑ वी॒तये॑ । अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥ वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥

sanskrit

The ministrant priest comes by the straighter paths, he brings the oblations for your enjoyment; thenlord of the Niyut steeds, drink of both kinds, the Soma pure and that mixed with milk.

english translation

vetya॑dhva॒ryuH pa॒thibhI॒ raji॑SThai॒: prati॑ ha॒vyAni॑ vI॒taye॑ | adhA॑ niyutva u॒bhaya॑sya naH piba॒ zuciM॒ somaM॒ gavA॑ziram || vetyadhvaryuH pathibhI rajiSThaiH prati havyAni vItaye | adhA niyutva ubhayasya naH piba zuciM somaM gavAziram ||

hk transliteration