Rig Veda

Progress:97.6%

वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठै॒: प्रति॑ ह॒व्यानि॑ वी॒तये॑ । अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥ वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये । अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥

sanskrit

The ministrant priest comes by the straighter paths, he brings the oblations for your enjoyment; thenlord of the Niyut steeds, drink of both kinds, the Soma pure and that mixed with milk.

english translation

vetya॑dhva॒ryuH pa॒thibhI॒ raji॑SThai॒: prati॑ ha॒vyAni॑ vI॒taye॑ | adhA॑ niyutva u॒bhaya॑sya naH piba॒ zuciM॒ somaM॒ gavA॑ziram || vetyadhvaryuH pathibhI rajiSThaiH prati havyAni vItaye | adhA niyutva ubhayasya naH piba zuciM somaM gavAziram ||

hk transliteration