Rig Veda

Progress:97.2%

न यः स॒म्पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते । तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतम् ॥ न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते । तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम् ॥

sanskrit

He who has no plural asure in questioning, nor in repeated calling nor in dialogue-- defend us today from him and from his encounter, defend us from his arms.

english translation

na yaH sa॒mpRcche॒ na puna॒rhavI॑tave॒ na saM॑vA॒dAya॒ rama॑te | tasmA॑nno a॒dya samR॑teruruSyataM bA॒hubhyAM॑ na uruSyatam || na yaH sampRcche na punarhavItave na saMvAdAya ramate | tasmAnno adya samRteruruSyataM bAhubhyAM na uruSyatam ||

hk transliteration