Rig Veda

Progress:86.4%

तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥

sanskrit

We offer praise with our hymns, as cows (low) to their calf in the stalls, to that handsome Indra of yours,(O priests), the overcomer of enemies, who rejoices in the excellent Soma.

english translation

taM vo॑ da॒smamR॑tI॒SahaM॒ vaso॑rmandA॒namandha॑saH | a॒bhi va॒tsaM na svasa॑reSu dhe॒nava॒ indraM॑ gI॒rbhirna॑vAmahe || taM vo dasmamRtISahaM vasormandAnamandhasaH | abhi vatsaM na svasareSu dhenava indraM gIrbhirnavAmahe ||

hk transliteration

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् । क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥ द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् । क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥

sanskrit

We solicit the radiant bounteous (Indra), surrounded by powers as a mountain (by clouds), thesupporter of many-- (we solicit him) speedily for renowned food, rich in cattle, and multiplied a hundred and a thousand-fold.

english translation

dyu॒kSaM su॒dAnuM॒ tavi॑SIbhi॒rAvR॑taM gi॒riM na pu॑ru॒bhoja॑sam | kSu॒mantaM॒ vAjaM॑ za॒tinaM॑ saha॒sriNaM॑ ma॒kSU goma॑ntamImahe || dyukSaM sudAnuM taviSIbhirAvRtaM giriM na purubhojasam | kSumantaM vAjaM zatinaM sahasriNaM makSU gomantamImahe ||

hk transliteration

न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळव॑: । यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥ न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः । यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥

sanskrit

The vast firm mountains cannot stop you, Indra, whatever wealth you would give to a worshipper such as I none can hinder you there in.

english translation

na tvA॑ bR॒hanto॒ adra॑yo॒ vara॑nta indra vI॒Lava॑: | yadditsa॑si stuva॒te mAva॑te॒ vasu॒ naki॒STadA mi॑nAti te || na tvA bRhanto adrayo varanta indra vILavaH | yadditsasi stuvate mAvate vasu nakiSTadA minAti te ||

hk transliteration

योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ । आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥ योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना । आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥

sanskrit

By your exploits and might you are a warrior you overpower all beings by your deeds and prowess, thishymn which the Gotamas have made, causes you to turn here for their protection.

english translation

yoddhA॑si॒ kratvA॒ zava॑so॒ta daM॒sanA॒ vizvA॑ jA॒tAbhi ma॒jmanA॑ | A tvA॒yama॒rka U॒taye॑ vavartati॒ yaM gota॑mA॒ ajI॑janan || yoddhAsi kratvA zavasota daMsanA vizvA jAtAbhi majmanA | A tvAyamarka Utaye vavartati yaM gotamA ajIjanan ||

hk transliteration

प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ । न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥ प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि । न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥

sanskrit

Indra, by your might you extend beyond the limits of heaven, the region of the earth cannot contain you;design to bring us food.

english translation

pra hi ri॑ri॒kSa oja॑sA di॒vo ante॑bhya॒spari॑ | na tvA॑ vivyAca॒ raja॑ indra॒ pArthi॑va॒manu॑ sva॒dhAM va॑vakSitha || pra hi ririkSa ojasA divo antebhyaspari | na tvA vivyAca raja indra pArthivamanu svadhAM vavakSitha ||

hk transliteration