Rig Veda

Progress:64.8%

इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥ इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥

sanskrit

These your offered portions stream forth, O Indra and Varuṇa, to your honour in the oblations; at everysacrifice you hasten to the oblations, when you help the offerer who presses out the Soma.

english translation

i॒mAni॑ vAM bhAga॒dheyA॑ni sisrata॒ indrA॑varuNA॒ pra ma॒he su॒teSu॑ vAm | ya॒jJeya॑jJe ha॒ sava॑nA bhura॒Nyatho॒ yatsu॑nva॒te yaja॑mAnAya॒ zikSa॑thaH || imAni vAM bhAgadheyAni sisrata indrAvaruNA pra mahe suteSu vAm | yajJeyajJe ha savanA bhuraNyatho yatsunvate yajamAnAya zikSathaH ||

hk transliteration

नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा॑वरुणा महि॒मान॒माश॑त । या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययो॒: शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥ निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत । या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥

sanskrit

The plants and the waters were efficacious, they have attained their power, O indra and Varuṇa, youwho have gone beyond the path of the firmament, no godless man is worth being called your enemy.

english translation

ni॒SSidhva॑rI॒roSa॑dhI॒rApa॑ AstA॒mindrA॑varuNA mahi॒mAna॒mAza॑ta | yA sisra॑tU॒ raja॑saH pA॒re adhva॑no॒ yayo॒: zatru॒rnaki॒rAde॑va॒ oha॑te || niSSidhvarIroSadhIrApa AstAmindrAvaruNA mahimAnamAzata | yA sisratU rajasaH pAre adhvano yayoH zatrurnakirAdeva ohate ||

hk transliteration

स॒त्यं तदि॑न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणी॑: । ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥ सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः । ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥

sanskrit

True, O Indra and Varuṇa, is that saying of Kṛsa's, 'the seven sacred voices distil a stream of honey',for their sake help the worshipper, O you lords of splendour, who reverence you devoutly in his thoughts.

english translation

sa॒tyaM tadi॑ndrAvaruNA kR॒zasya॑ vAM॒ madhva॑ U॒rmiM du॑hate sa॒pta vANI॑: | tAbhi॑rdA॒zvAMsa॑mavataM zubhaspatI॒ yo vA॒mada॑bdho a॒bhi pAti॒ citti॑bhiH || satyaM tadindrAvaruNA kRzasya vAM madhva UrmiM duhate sapta vANIH | tAbhirdAzvAMsamavataM zubhaspatI yo vAmadabdho abhi pAti cittibhiH ||

hk transliteration

घृ॒त॒प्रुष॒: सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑र॒: सद॑न ऋ॒तस्य॑ । या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ॥ घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य । या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ॥

sanskrit

The seven sister-streams of the Soma, in the hot the offering, pour forth ghī-dripping streams of yours,O Indra Varuṇa, provide for and help the offerer.

english translation

ghR॒ta॒pruSa॒: saumyA॑ jI॒radA॑navaH sa॒pta svasA॑ra॒: sada॑na R॒tasya॑ | yA ha॑ vAmindrAvaruNA ghRta॒zcuta॒stAbhi॑rdhattaM॒ yaja॑mAnAya zikSatam || ghRtapruSaH saumyA jIradAnavaH sapta svasAraH sadana Rtasya | yA ha vAmindrAvaruNA ghRtazcutastAbhirdhattaM yajamAnAya zikSatam ||

hk transliteration

अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑: सा॒प्तेभि॑रवतं शुभस्पती ॥ अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् । अस्मान्त्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥

sanskrit

To our great happiness we hae declared to these two brilliant ones the true might of Indra; O indra andVaruṇa, lords of splendour, help us, the offerers of ghī, with the company of thrice seven.

english translation

avo॑cAma maha॒te saubha॑gAya sa॒tyaM tve॒SAbhyAM॑ mahi॒mAna॑mindri॒yam | a॒smAntsvi॑ndrAvaruNA ghRta॒zcuta॒stribhi॑: sA॒ptebhi॑ravataM zubhaspatI || avocAma mahate saubhagAya satyaM tveSAbhyAM mahimAnamindriyam | asmAntsvindrAvaruNA ghRtazcutastribhiH sAptebhiravataM zubhaspatI ||

hk transliteration