Rig Veda

Progress:98.8%

अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥ अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा । आ देवान्वक्षि यक्षि च ॥

sanskrit

Divine Agni, blazing with radiance, through our oblations of ghī, bear (our sacrifice) to the gods and offer it.

english translation

agne॑ ghR॒tasya॑ dhI॒tibhi॑stepA॒no de॑va zo॒ciSA॑ | A de॒vAnva॑kSi॒ yakSi॑ ca || agne ghRtasya dhItibhistepAno deva zociSA | A devAnvakSi yakSi ca ||

hk transliteration

तं त्वा॑जनन्त मा॒तर॑: क॒विं दे॒वासो॑ अङ्गिरः । ह॒व्य॒वाह॒मम॑र्त्यम् ॥ तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः । हव्यवाहममर्त्यम् ॥

sanskrit

The gods, as mothers, have borne you Aṅgirasa, the seer, the immortal, the bearer of the oblation.

english translation

taM tvA॑jananta mA॒tara॑: ka॒viM de॒vAso॑ aGgiraH | ha॒vya॒vAha॒mama॑rtyam || taM tvAjananta mAtaraH kaviM devAso aGgiraH | havyavAhamamartyam ||

hk transliteration

प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यम् । ह॒व्य॒वाहं॒ नि षे॑दिरे ॥ प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् । हव्यवाहं नि षेदिरे ॥

sanskrit

The gods seat you in your plural ce, O wise Agni, the seer, the messenger, the most excellent the bearer of the oblation.

english translation

prace॑tasaM tvA ka॒ve'gne॑ dU॒taM vare॑Nyam | ha॒vya॒vAhaM॒ ni Se॑dire || pracetasaM tvA kave'gne dUtaM vareNyam | havyavAhaM ni Sedire ||

hk transliteration

न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति । अथै॑ता॒दृग्भ॑रामि ते ॥ नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति । अथैतादृग्भरामि ते ॥

sanskrit

No cow is mine, and no axe is at hand to cleave wood, but yet I bring both these to you.

english translation

na॒hi me॒ astyaghnyA॒ na svadhi॑ti॒rvana॑nvati | athai॑tA॒dRgbha॑rAmi te || nahi me astyaghnyA na svadhitirvananvati | athaitAdRgbharAmi te ||

hk transliteration

यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । ता जु॑षस्व यविष्ठ्य ॥ यदग्ने कानि कानि चिदा ते दारूणि दध्मसि । ता जुषस्व यविष्ठ्य ॥

sanskrit

Most youthful (Agni), when we offer any kinds of timber trees to burn, you accept them all.

english translation

yada॑gne॒ kAni॒ kAni॑ ci॒dA te॒ dArU॑Ni da॒dhmasi॑ | tA ju॑Sasva yaviSThya || yadagne kAni kAni cidA te dArUNi dadhmasi | tA juSasva yaviSThya ||

hk transliteration