Ramayana

Progress:13.9%

गृहाद्गृहं राक्षसानामुद्यानानि च वानरः | वीक्षमाणोऽह्यसंत्रस्तः प्रासादांश्च चचार सः || ५-६-१६

sanskrit

Hanuman ranged undaunted from one mansion to another including the pleasure gardens. [5-6-16]

english translation

gRhAdgRhaM rAkSasAnAmudyAnAni ca vAnaraH | vIkSamANo'hyasaMtrastaH prAsAdAMzca cacAra saH || 5-6-16

hk transliteration

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् | ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् || ५-६-१७

sanskrit

Courageous and swift, Hanuman sprang from Prahasta's house to Mahaparshva's house, and so on. [5-6-17]

english translation

avaplutya mahAvegaH prahastasya nivezanam | tato'nyatpupluve vezma mahApArzvasya vIryavAn || 5-6-17

hk transliteration

अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् | विभीषणस्य च तदा पुप्लुवे स महाकपिः || ५-६-१८

sanskrit

Then the great vanara leaped from the residence of Kumbhakarna which looked like a cloud to Vibhishana's. [5-6-18]

english translation

atha meghapratIkAzaM kumbhakarNanivezanam | vibhISaNasya ca tadA pupluve sa mahAkapiH || 5-6-18

hk transliteration

महोदरस्य च गृहं विरूपाक्षस्य चैव हि | विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च || ५-६-१९

sanskrit

From Mahodara's house to Virupaksha's, from Vidyujjihva's mansion to Vidyunmali and..... - [5-6-19]

english translation

mahodarasya ca gRhaM virUpAkSasya caiva hi | vidyujjihvasya bhavanaM vidyunmAlestathaiva ca || 5-6-19

hk transliteration

वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः | शुकस्य च महातेजाः सारणस्य च धीमतः || ५-६-२०

sanskrit

- then to Vajradanstra's, the great vanara leaped. To the house of Suka, to the clever Sarana's, the brilliant..... - [5-6-20]

english translation

vajradaMSTrasya ca tathA pupluve sa mahAkapiH | zukasya ca mahAtejAH sAraNasya ca dhImataH || 5-6-20

hk transliteration