Ramayana

Progress:78.4%

तथा चेन्द्रजितो वेश्म ददाह हरियूथपः | जम्बुमाले स्सुमालेश्च ददाह भवनं ततः || ५-५४-११

sanskrit

Thus Hanuman, the chief of the vanaras set fire to Indrajit's residence and then to Jambumali's and Sumali's building. [5-54-11]

english translation

tathA cendrajito vezma dadAha hariyUthapaH | jambumAle ssumAlezca dadAha bhavanaM tataH || 5-54-11

hk transliteration

रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च | ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः || ५-५४-१२

sanskrit

The mansions of other ogres, Rasmiketu, Suryasatru, Hrasvakarna, Vajradamshtra, Romasa,..... - [5-54-12]

english translation

razmiketozca bhavanaM sUryazatrostathaiva ca | hrasvakarNasya daMSTrasya romazasya ca rakSasaH || 5-54-12

hk transliteration

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः | विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च || ५-५४-१३

sanskrit

- Yuddhonmatta, Matta, Dhwajagriva the demon, the terrific Vidyujjihva, Hastimukha,..... - [5-54-13]

english translation

yuddhonmattasya mattasya dhvajagrIvasya rakSasaH | vidyujjihvasya ghorasya tathA hastimukhasya ca || 5-54-13

hk transliteration

करालस्य पिशाचस्य शोणिताक्षस्य चैव हि | कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि || ५-५४-१४

sanskrit

- also those of Karala, Pisacha, Sonitaksha and the mansions of Kumbhakarna, Makaraksha and..... - [5-54-14]

english translation

karAlasya pizAcasya zoNitAkSasya caiva hi | kumbhakarNasya bhavanaM makarAkSasya caiva hi || 5-54-14

hk transliteration

यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च | नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः || ५-५४-१५

sanskrit

- in the same way the mansions of Yagnasatru, Brahmasatru, Naranthaka, Kumbha, and wicked Nikumbha..... - [5-54-15]

english translation

yajJazatrozca bhavanaM brahmazatrostathaiva ca | narAntakasya kumbhasya nikumbhasya durAtmanaH || 5-54-15

hk transliteration