1. 25

    अथ करन्यासः । ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः । अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः । सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः । निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः । रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ।

    Now, the Karanyasa: "Om. Vishvam Vishnuvashatkara" - Salutations with the thumb (Angushthabhyam). "Amritamshudbhavo Bhanuriti" - Salutations with the index finger (Tarjaniibhyam). "Brahmanyo Brahmakrid Brahmeti" - Salutations with the middle finger (Madhyamabhyam). "Suvarnabindurakshobhy Iti" - Salutations with the ring finger (Anamikabhyam). "Nimisho'Nimishah Sragvi" - Salutations with the little finger (Kanishthikabhyam). "Rathangapanirakshobhy Iti" - Salutations to the back of the hand (Karatalakaraprishtabhyam).