1. 26

    अथ षडङ्गन्यासः । ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः । अमृतांशूद्भवो भानुरिति शिरसे स्वाहा । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् । सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् । निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् । रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् । इति षडङ्गन्यासः ॥

    Now, the Shadanga Nyasa: "Om. Vishvam Vishnuvashatkara" - Salutations to the heart (Hridayaya Namah). "Amritamshudbhavo Bhanuriti" - Offering to the head (Shirase Swaha). "Brahmanyo Brahmakrid Brahmeti" - Offering to the tuft of hair (Shikhaayai Vashat). "Suvarnabindurakshobhy Iti" - Offering to the armor (Kavachaay Hum). "Nimisho'Nimishah Sragvi" - Offering to the three eyes (Netratrayaaya Voushat). "Rathangapanirakshobhy Iti" - Offering to the back of the hands (Astraya Phat).