1. 24

    अथ न्यासः । ॐ शिरसि वेदव्यासऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीकृष्णपरमात्मदेवतायै नमः । गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः । पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः । सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः । करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥

    Now, the Nyasa: "Om. I salute Vyasa, the sage, on the head. In the mouth, I salute the Anushtubh meter. In the heart, I salute the Supreme Lord Sri Krishna. In the secret part, I salute the seed mantra, 'Amritamshudbhavo Bhanuh.' On the feet, I salute the power, 'Devakinandana Srashteti.' On all limbs, I salute the pin (Kilaka), 'Shankhabhrinnandakicakreeti.' On the palms, for my own pleasure in chanting, I offer salutations.