1. 23

    श्रीवेदव्यास उवाच --- ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति नेत्रम् । त्रिसामा सामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥

    Sri Veda Vyasa has beautifully described the attributes of this Divine Thousand Names of Lord Vishnu. It is a sacred mantra with profound significance, and Vyasa is the sage who revealed it. The meter is Anushtubh, Lord Mahavishnu is the supreme deity, and the seed (Bija) is 'Amritamshudbhavo Bhanuh.' The power (Shakti) is 'Devakinandana Srashteti.' The main mantra (Paramo Mantrah) is 'Udbhavah Kshobhanodeva.' The pin (Kilaka) is 'Shankhabhrinnandakicakreeti.' The weapon (Astra) is 'Sharngadhanvagadadhara ityastram.' The eye (Netram) is 'Rathangapanirakshobhy iti.' The armor (Kavacham) is 'Trisamasaamagah Same iti.' The origin (Yonih) is 'Anandam Parabrahmeti.' The season (Ritu) is 'Sudarshanah Kaalah iti.' The directional bond (Digbandha) is 'Dhanurdharah Sarngi Gadadharah iti.' These details add depth and significance to the chanting of this powerful mantra.