1. 11

    हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी । भ्रां भ्रीं भ्रं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११ ॥

    'Hoom Hoom,' she who has the form of the sound Hoom, 'Jam Jam Jam,' she who has sound like thunderbolt, 'Bhraam Bhreem Bhroom' , Goddess Bhairavi, Oh Goddess of the good. Oh Bhavani , salutations and salutations to you ॥ 11 ॥

  2. 12

    अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२ ॥

    Aam, Kam, Cham, Tam, Pam, Yam, Sham, Veem, Doom, Aiym, Veem, Ham, Ksam end of devotion, Tear apart the end of devotion, throw, throw light , Swaha. ॥ 12 ॥

  3. 13

    पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे ॥ १३ ॥

    'Paam, Peem, Poom,' the daughter of the mountain who is complete. 'Khaam, Kheem, Khoom' who is also flying in the sky, Saam, Seem, Soom,' Get me mastery over the chant of the Goddess of Devi Mahatmya/ Chandi/ Sapthasathi. ॥ 13 ॥

  4. 14

    इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे । अभक्ते नैव दातव्यं गोपितं रक्ष दातव्यं गोपितं रक्ष पार्वति ॥ १४ ॥

    This is prayer of the Kunjika which is the reason for awakening, Oh Parvati, keep this protected and kept secret from those who are not devotees. ॥ 14 ॥

  5. 15

    यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् । न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५ ॥

    Those who read Sapthasathi without this prayer of Kunjika , Would not reach the forest of perfection as it would be like a wail there. ॥ 15 ॥