1. 1

    शिव उवाच शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १ ॥

    Shiva Said, Oh Parvati please hear the great prayer called Kunjika, By recitation of which, the recitation of Devi Mahatmya(Chandi) Would become more powerful/auspicious.

  2. 2

    न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २ ॥

    There is no need to recite Kavacham , Argalam , Kilakam and the Rahasya thrayam, Nor is it necessary to recite Suktham , Dhyanam , Nyasam and also no need to worship. ॥ 2 ॥

  3. 3

    कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३ ॥

    Just by reading Kunjika , we would get the effect of reading Chandi, And Oh Goddess this is a great secret and even Devas do not know it. ॥ 3 ॥

  4. 4

    गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति । मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् । पाठमात्रेण संसिद्धयेत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४ ॥

    Oh Parvati , you decide about the effort to keep it as secret as self vagina Because just by reading this great prayer on Kunjika , we can easily achieve, Murder , attraction , slavery , making things motionless by repeated chants. ॥ 4 ॥

  5. 5

    मन्त्रः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥ ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५ ॥

    ( this is a Thanthric chant which consists of sounds and words which are meant to please the Goddess.) “Jwalaya” means “Burn” , “Prajwala” Means “set fire." ॥ 5 ॥