- 1
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥
tato yuddhapariśrāntaṃ samare cintayā sthitam| rāvaṇaṃ cāgrato dṛṣṭvā yuddhāya samupasthitam||
When Rama was exhausted in battle field standing with greater sorrow and deep thought to fight against Ravana who was duly prepared for the battle, Agastya observed that.
- 2
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥
daivataiśca samāgamya draṣṭumabhyāgato raṇam| upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ||
Agastya who was with other Gods approaches Rama and says as follows….
- 3
राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसि॥
rāma rāma mahābāho śṛṇu guhyaṃ sanātanam| yena sarvānarīn vatsa samare vijayiṣyasi||
Sage Agastya approached Rama and spoke as follows: dear Rama there is a solution for your worry which is a perennial secret, by reciting it you would be victorious in this war.
- 4
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥
ādityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam| jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam||
This is the holy hymn Aditya Hrudayam which destroys all enemies and brings you victory and permanent happiness by chanting it always.
- 5
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥
sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam| cintāśokapraśamanam āyurvardhanamuttamam||
This supreme prayer of Sun God always gives happiness, destroys all sins, worries and increase the longevity of life.