1. 11

    सर्वासुरविनाशा च सर्वदानवघातिनी । सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥ ११॥

    sarvāsuravināśā ca sarvadānavaghātinī | sarvaśāstramayī satyā sarvāstradhāriṇī tathā || 11||

    73 Sarvasuravinasha, 74 Sarvastradharini Sarvadanavaghatini, 75 Sarvashastramayi, 76 Satya, Sarvastradharini

    ७३ सर्वासुरविनाशा, ७४ सर्वास्त्रधारिणी सर्वदानवघातिनी, ७५ सर्वशास्त्रमयी, ७६ सत्या, सर्वास्त्रधारिणी

  2. 12

    अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी । कुमारी चैककन्या च कैशोरी युवती यतिः ॥ १२॥

    anekaśastrahastā ca anekāstrasya dhāriṇī | kumārī caikakanyā ca kaiśorī yuvatī yatiḥ || 12||

    Anekshastrahasta, 79 Anekstradharini, 80 Kumari, 81 Ekakanya, 82 Aishori, 83 Maiden, 84 Yati,

    अनेकशस्त्रहस्ता, ७९ अनेकास्त्रधारिणी, ८० कुमारी, ८१ एककन्या, ८२ कैशोरी, ८३ युवती, ८४ यतिः,

  3. 13

    अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा । महोदरी मुक्तकेशी घोररूपा महाबला ॥ १३॥

    aprauḍhā caiva prauḍhā ca vṛddhamātā balapradā | mahodarī muktakeśī ghorarūpā mahābalā || 13||

    85 Apraudha, 86 Mature, 87 Vriddhamata, 88 Balprada, 89 Mahodari, 90 Muktkeshi, 91 Ghorrupa, 92 Mahabala,

    ८५ अप्रौढा, ८६ प्रौढा, ८७ वृद्धमाता, ८८ बलप्रदा, ८९ महोदरी, ९० मुक्तकेशी, ९१ घोररूपा, ९२ महाबला,

  4. 14

    अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ १४॥

    agnijvālā raudramukhī kālarātristapasvinī | nārāyaṇī bhadrakālī viṣṇumāyā jalodarī || 14||

    93 Agnijwala, 94 Raudramukhi, 95 Kalratrih, 96 Tapaswini, 97 Narayani, 98 Bhadrakali, 99 Vishnumaya, 100 Jalodari,

    ९३अग्निज्वाला, ९४ रौद्रमुखी, ९५ कालरात्रिः, ९६ तपस्विनी, ९७ नारायणी, ९८ भद्रकाली, ९९ विष्णुमाया, १०० जलोदरी,

  5. 15

    शिवदूती कराली च अनन्ता परमेश्वरी । कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ १५॥

    śivadūtī karālī ca anantā parameśvarī | kātyāyanī ca sāvitrī pratyakṣā brahmavādinī || 15||

    101 Shivaduti, 102 Karali, 103 Ananta (destructive), 104 Parameshwari, 105 Katyayani, 106 Savitri, 107 Pratyaksha, 108 Brahmavadini.

    १०१ शिवदूती, १०२ कराली, १०३ अनन्ता (विनाशरहिता), १०४ परमेश्वरी, १०५ कात्यायनी, १०६ सावित्री, १०७ प्रत्यक्षा, १०८ ब्रह्मवादिनी