1. 8

    स्तोत्रम् - विश्वं दर्पणदृश्यमाननगरी तुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भुतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥

    Stotram - He who experiences at the time of realization his own immutable Self-in which the Self alone plays as the universe of names and forms, like a city seen in a mirror, due to the maya power as though produced outside, as in a dream, to him, the divine teacher, Sri Dakshinamurthy, is this prostration.