1. 15

    विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८॥

    He, who is the Purusa, whirled in maya, sees, in Himself, the world of cause-effect diversely related as possessor and possession, father and son, and as teacher and taught, both in the state of waking and of dreaming.... to Him, the divine teacher, Sri Dakshinamurthy, is this prostration.