1. 16

    इमामन्वहं श्रीभवानीभुजङ्ग- स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै । स्वकीयं पदं शाश्वतं चैव सारं श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६॥

    Whoever reads this meritorious hymn on Bhavánè set in bhujanga-prayáta metre with devotion, Goddess Bhaváni confers on him the eight perfections (siddis), prosperity and her own external abode which is the essence of the Vedas. ।। 16 ।।

  2. 17

    भवानी भवानी भवानी त्रिवारम्- उदारम् मुदा सर्वदा ये जपन्ति । न शोकम् न मोहम् न पापं न भीतिः कदाचित्कथंचित्कुतश्चज्जनानाम् ॥ १७॥

    Whoever joyfully repeats the name 'Bhaváni' thrice will have no grief, no confusion, no sin, no fear anytime or anyway or from any quarter. ।। 17 ।।