1. 17

    सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे तेनास्य श्रवणात्तदर्थमननाच्यानाच्च सङ्कीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिच्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १०॥

    The Knowledge "all-this-atman" (Sarva-atmatvam) has been explained in this hymn and so, by hearing it, by reflecting and meditating upon its meaning and by reciting it, one will attain that divine state, endued with the glory of the all-Self-hood, along with the permanent eight-fold holy powers of Godhood.