1. 1

    ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् । जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥ १॥

    The Linga that is worshipped by Brahma, Vishnu, and all the Gods, the Linga that is pure in appearance and is radiant, (pure of speech) the Linga that destroys the sorrow arising out of birth, to that Linga, (representing) Sadashiva, my prostrations. ॥ 1 ॥

  2. 2

    देवमुनिप्रवरार्चितलिङ्गं कामदहम् करुणाकर लिङ्गम् । रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ २ ॥

    The Linga that is worshipped by the sages, the destroyer of of Kama, Linga, the compassionate, the Linga, the destroyer of the arrogance of Ravana, to that Linga, (representing) Sadashiva, my prostrations. ॥ 2 ॥

  3. 3

    सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् । सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ३ ॥

    The Linga that is well annointed with all fragrance and that which is the cause of the growth of intellect, the Linga who is worshipped by the Siddhas, Devas, and Asuras, to that Linga, (representing) Sadashiva, my prostrations. ॥ 3 ॥

  4. 4

    कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टित शोभित लिङ्गम् । दक्षसुयज्ञविनाशन लिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ४ ॥

    The Linga adorned with gold and precious jewels, who is radiant and who has the king of serpents, coiled around him, the Linga who destroyed the yajna of DakSha, to that Linga, (representing) Sadashiva, my prostrations. ॥ 4 ॥

  5. 5

    कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् । सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिव लिङ्गम् ॥ ५ ॥

    The Linga annointed with saffron and sandal paste and appears radient with a garland of lotuses, the Linga that destroys accumulated sins, to that Linga, (representing) Sadashiva, my prostrations. ॥ 5 ॥