1. 1

    धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१ ॥

    Dhritarastra said: O Sanjaya, what did my sons and the sons of Pandu actually do when, eager for battle, they gathered together on the holy field of Kurukshetra?

  2. 2

    सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२ ॥

    Sanjaya said: Having seen the army of the Pandavas drawn up in battle array, King Duryodhana then approached his teacher (Drona) and spoke these words:

  3. 3

    पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३ ॥

    “Behold, O Teacher, this mighty army of the sons of Pandu, arrayed by the son of Drupada, thy wise disciple!

  4. 4

    अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४ ॥

    “Here are heroes, mighty archers, equal in battle to Bhima and Arjuna, Yuyudhana, Virata and Drupada, of the great car (mighty warriors),

  5. 5

    धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५ ॥

    “Drishtaketu, Chekitana and the valiant king of Kashi, Purujit, and Kuntibhoja and Saibya, the best of men,