1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
27.
सप्तविंशोऽध्यायः
Chapter 27
28.
अष्टाविंशोऽध्यायः
Chapter 28
29.
एकोनत्रिंशोऽध्यायः
Chapter 29
30.
त्रिंशोऽध्यायः
Chapter 30
31.
एकत्रिंशोऽध्यायः
Chapter 31
32.
द्वात्रिंशोऽध्यायः
Chapter 32
33.
त्रयस्त्रिंशोऽध्यायः
Chapter 33
34.
चतुस्त्रिंशोऽध्यायः
Chapter 34
35.
पञ्चत्रिंशोऽध्यायः
Chapter 35
36.
षट्त्रिंशोऽध्यायः
Chapter 36
37.
सप्तत्रिंशोऽध्यायः
Chapter 37
38.
अष्टात्रिंशोऽध्यायः
Chapter 38
39.
एकोनचत्वारिंशोऽध्यायः
Chapter 39
40.
चत्वारिंशोऽध्यायः
Chapter 40
41.
एकचत्वारिंशोऽध्यायः
Chapter 41
42.
द्विचत्वारिंशोऽध्यायः
Chapter 42
43.
त्रिचत्वारिंशोऽध्यायः
Chapter 43
44.
चतुश्चत्वारिंशोऽध्यायः
Chapter 44
45.
पञ्चचत्वारिंशोऽध्यायः
Chapter 45
46.
षट्चत्वारिंशोऽध्यायः
Chapter 46
47.
सप्तचत्वारिंशोऽध्यायः
Chapter 47
48.
अष्टचत्वारिंशोऽध्यायः
Chapter 48
49.
एकोनपञ्चाशत्तमोऽध्यायः
Chapter 49
50.
पञ्चाशत्तमोऽध्यायः
Chapter 50
51.
एकपञ्चाशत्तमोऽध्यायः
Chapter 51
52.
द्विपञ्चाशत्तमोऽध्यायः
Chapter 52
53.
त्रिपञ्चाशत्तमोऽध्यायः
Chapter 53
54.
चतुःपञ्चाशत्तमोऽध्यायः
Chapter 54
55.
पञ्चपञ्चाशत्तमोऽध्यायः
Chapter 55
56.
षट्पञ्चाशत्तमोऽध्यायः
Chapter 56
57.
सप्तपञ्चाशत्तमोऽध्यायः
Chapter 57
58.
अष्टपञ्चाशत्तमोऽध्यायः
Chapter 58
59.
एकोनषष्टितमोऽध्यायः
Chapter 59
60.
षष्टितमोऽध्यायः
Chapter 60
61.
एकषष्टितमोऽध्यायः
Chapter 61
62.
द्विषष्टितमोऽध्यायः
Chapter 62
63.
त्रिषष्टितमोऽध्यायः
Chapter 63
64.
चतुःषष्टितमोऽध्यायः
Chapter 64
65.
पञ्चषष्टितमोऽध्यायः
Chapter 65
66.
षट्षष्टितमोऽध्यायः
Chapter 66
67.
सप्तषष्टितमोऽध्यायः
Chapter 67
68.
अष्टषष्टितमोऽध्यायः
Chapter 68
69.
एकोनसप्ततितमोऽध्यायः
Chapter 69
70.
सप्ततितमोऽध्यायः
Chapter 70
71.
एकसप्ततितमोऽध्यायः
Chapter 71
72.
द्विसप्ततितमोऽध्यायः
Chapter 72
73.
त्रिसप्ततितमोऽध्यायः
Chapter 73
74.
चतुःसप्ततितमोऽध्यायः
Chapter 74
75.
पञ्चसप्ततितमोऽध्यायः
Chapter 75
76.
षट्सप्ततितमोऽध्यायः
Chapter 76
77.
सप्तसप्ततितमोऽध्यायः
Chapter 77
78.
अष्टसप्ततितमोऽध्यायः
Chapter 78
79.
एकोनाशीतितमोऽध्यायः
Chapter 79
80.
अशीतितमोऽध्यायः
Chapter 80
81.
एकाशीतितमोऽध्यायः
Chapter 81
82.
द्व्यशीतितमोऽध्यायः
Chapter 82
83.
त्र्यशीतितमोऽध्यायः
Chapter 83
84.
चतुरशीतितमोऽध्यायः
Chapter 84
85.
पञ्चाशीतितमोऽध्यायः
Chapter 85
86.
षडशीतितमोऽध्यायः
Chapter 86
87.
सप्ताशीतितमोऽध्यायः
Chapter 87
88.
अष्टाशीतितमोऽध्यायः
Chapter 88
•
एकोननवतितमोऽध्यायः
Chapter 89
90.
नवतितमोऽध्यायः
Chapter 90
Progress:98.6%
इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना । ओमित्यानम्य भूमानमादाय द्विजदारकान् ।। १०-८९-६१ ।।
sanskrit
Thus instructed by the Supreme Lord of the topmost planet, Kṛṣṇa and Arjuna assented by chanting om, and then they bowed down to almighty Lord Mahā-Viṣṇu. ।। 10-89-61 ।।
english translation
hindi translation
ityAdiSTau bhagavatA tau kRSNau parameSThinA | omityAnamya bhUmAnamAdAya dvijadArakAn || 10-89-61 ||
hk transliteration
न्यवर्ततां स्वकं धाम सम्प्रहृष्टौ यथागतम् । विप्राय ददतुः पुत्रान् यथारूपं यथावयः ।। १०-८९-६२ ।।
sanskrit
Taking the brāhmaṇa’s sons with them, they returned with great delight to Dvārakā by the same path along which they had come. There they presented the brāhmaṇa with his sons, who were in the same infant bodies in which they had been lost. ।। 10-89-62 ।।
english translation
hindi translation
nyavartatAM svakaM dhAma samprahRSTau yathAgatam | viprAya dadatuH putrAn yathArUpaM yathAvayaH || 10-89-62 ||
hk transliteration
निशाम्य वैष्णवं धाम पार्थः परमविस्मितः । यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ।। १०-८९-६३ ।।
sanskrit
Having seen the domain of Lord Viṣṇu, Arjuna was totally amazed. He concluded that whatever extraordinary power a person exhibits can only be a manifestation of Śrī Kṛṣṇa’s mercy. ।। 10-89-63 ।।
english translation
hindi translation
nizAmya vaiSNavaM dhAma pArthaH paramavismitaH | yatkiJcitpauruSaM puMsAM mene kRSNAnukampitam || 10-89-63 ||
hk transliteration
इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान् ग्राम्यानीजे चात्यूर्जितैर्मखैः ।। १०-८९-६४ ।।
sanskrit
Lord Kṛṣṇa exhibited many other, similar heroic pastimes in this world. He apparently enjoyed the pleasures of ordinary human life, and He performed greatly potent fire sacrifices. ।। 10-89-64 ।।
english translation
hindi translation
itIdRzAnyanekAni vIryANIha pradarzayan | bubhuje viSayAn grAmyAnIje cAtyUrjitairmakhaiH || 10-89-64 ||
hk transliteration
प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु । यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यमास्थितः ।। १०-८९-६५ ।।
sanskrit
The Lord having demonstrated His supremacy, at suitable times He showered down all desirable things upon the brāhmaṇas and His other subjects, just as Indra pours down his rain. ।। 10-89-65 ।।
english translation
hindi translation
pravavarSAkhilAn kAmAn prajAsu brAhmaNAdiSu | yathAkAlaM yathaivendro bhagavAn zraiSThyamAsthitaH || 10-89-65 ||
hk transliteration
Srimad Bhagavatam
Progress:98.6%
इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना । ओमित्यानम्य भूमानमादाय द्विजदारकान् ।। १०-८९-६१ ।।
sanskrit
Thus instructed by the Supreme Lord of the topmost planet, Kṛṣṇa and Arjuna assented by chanting om, and then they bowed down to almighty Lord Mahā-Viṣṇu. ।। 10-89-61 ।।
english translation
hindi translation
ityAdiSTau bhagavatA tau kRSNau parameSThinA | omityAnamya bhUmAnamAdAya dvijadArakAn || 10-89-61 ||
hk transliteration
न्यवर्ततां स्वकं धाम सम्प्रहृष्टौ यथागतम् । विप्राय ददतुः पुत्रान् यथारूपं यथावयः ।। १०-८९-६२ ।।
sanskrit
Taking the brāhmaṇa’s sons with them, they returned with great delight to Dvārakā by the same path along which they had come. There they presented the brāhmaṇa with his sons, who were in the same infant bodies in which they had been lost. ।। 10-89-62 ।।
english translation
hindi translation
nyavartatAM svakaM dhAma samprahRSTau yathAgatam | viprAya dadatuH putrAn yathArUpaM yathAvayaH || 10-89-62 ||
hk transliteration
निशाम्य वैष्णवं धाम पार्थः परमविस्मितः । यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ।। १०-८९-६३ ।।
sanskrit
Having seen the domain of Lord Viṣṇu, Arjuna was totally amazed. He concluded that whatever extraordinary power a person exhibits can only be a manifestation of Śrī Kṛṣṇa’s mercy. ।। 10-89-63 ।।
english translation
hindi translation
nizAmya vaiSNavaM dhAma pArthaH paramavismitaH | yatkiJcitpauruSaM puMsAM mene kRSNAnukampitam || 10-89-63 ||
hk transliteration
इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान् ग्राम्यानीजे चात्यूर्जितैर्मखैः ।। १०-८९-६४ ।।
sanskrit
Lord Kṛṣṇa exhibited many other, similar heroic pastimes in this world. He apparently enjoyed the pleasures of ordinary human life, and He performed greatly potent fire sacrifices. ।। 10-89-64 ।।
english translation
hindi translation
itIdRzAnyanekAni vIryANIha pradarzayan | bubhuje viSayAn grAmyAnIje cAtyUrjitairmakhaiH || 10-89-64 ||
hk transliteration
प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु । यथाकालं यथैवेन्द्रो भगवान् श्रैष्ठ्यमास्थितः ।। १०-८९-६५ ।।
sanskrit
The Lord having demonstrated His supremacy, at suitable times He showered down all desirable things upon the brāhmaṇas and His other subjects, just as Indra pours down his rain. ।। 10-89-65 ।।
english translation
hindi translation
pravavarSAkhilAn kAmAn prajAsu brAhmaNAdiSu | yathAkAlaM yathaivendro bhagavAn zraiSThyamAsthitaH || 10-89-65 ||
hk transliteration